B 326-39 Camatkāracintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/39
Title: Camatkāracintāmaṇi
Dimensions: 23.6 x 8.7 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1188
Remarks:


Reel No. B 326-39 Inventory No. 13740

Title Camatkāraciṃtāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.6 x 8.7 cm

Folios 14

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1188

Manuscript Features

On the last fol. is about Nakṣatraphala separately,

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ || ||

lasat pītapaṭṭāṃvaraṃ kṛṣṇacaṃdraṃ

mudā rādhayāliṃgitaṃ vi(2)dyuteva ||

ghanaṃ saṃpraṇamyātra nārāyaṇākhyaś

camatkāraciṃtāmaṇiṃ saṃpravakṣye || 1 ||

kvaṇa[[t]] kiṃ(3)ṇījāla kolāhalādhyaṃ,

lasat pītavāso vasānaṃ calaṃtaṃ ||

yaśodāṃgaṇe yoginām apy a(4)gamyaṃ

bhaje haṃ mukuṃdaṃ ghanaśyāmavarṇṇaṃ || 2 ||(fol. 1v1–4)

End

śikhī riṣphago vastiguhyāṃghrinetre,

rujā pīḍanaṃ mātulānnaiva śarma ||

sadā rājatulyaṃ na(6)raṃ sad vyayaṃ tad

ripūṇāṃ vināśaṃ raṇe sau karoti || 12 || (fol. 13v5–6)

Colophon

|| iti ketuphalaṃ ||

camatkāra ciṃtāma(7)ṇau yat svagānāṃ

phalaṃ kīrttitaṃ bhaṭṭanārāyaṇena ||

paṭhed yo dvijas tasya rājñāṃ sabhāyāṃ

samakṣaṃ pravaktuṃ na cā(1)nye samarthāḥ || || śubham astu || || || || || śubha (!) || (fol. 13v7–14r1)

Microfilm Details

Reel No. B 326/39

Date of Filming 21-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 23-09-2004

Bibliography